Tuesday 31 May 2011

Goddess Lakshmi Names-108 Names of Goddess Lakshmi


The word 'Lakshmi' is derived from the Sanskrit word Laksya, meaning 'aim' or 'goal'. Lakshmi is the Hindu goddess of wealth, light, wisdom, fortune, fertility, generosity and courage and the embodiment of beauty, grace and charm. Her four hands represent four spiritual virtues. She sits on a fully blossomed lotus, a seat of divine truth. Lakshmi is said to bring good luck and protects her devotees from different kinds of misery and financial problems. She is also known as Shri because she is endowed with six auspicious and divine qualities or Gunas and also because she is the source of strength even to Lord Narayana. She is the wife of Lord Vishnu. She is worshipped by different names like Padmavathi, Lakshmi, Sita and Rukmini.


Goddess Lakshmi is worshipped through the recitation of her 108 names as shown below :


108 Names of Goddess Lakshmi
Om Prakrityai Namah
Om Vikrityai Namah
Om Vidyaayai Namah
Om Sarvabhuutahitapradaayai Namah
Om Shraddhaayai Namah
Om Vibhuutyai Namah
Om Surabhyai Namah
Om Paramaatmikaayai Namah
Om Vaache Namah
Om Padmaalayaayai Namah
Om Padmaayai Namah
Om Shuchaye Namah
Om Svaahaayai Namah
Om Svadhaayai Namah
Om Sudhaayai Namah
Om Dhanyaayai Namah
Om Hiranmayyai Namah
Om Laxmyai Namah
Om Nityapushhtaayai Namah
Om Vibhaavaryai Namah
Om Adityai Namah
Om Ditye Namah
Om Diipaayai Namah
Om Vasudhaayai Namah
Om Vasudhaarinyai Namah
Om Kamalaayai Namah
Om Kaantaayai Namah
Om Kaamaaxyai Namah
Om Krodhasambhavaayai Namah
Om Anugrahapradaayai Namah
Om Buddhaye Namah
Om Anaghaayai Namah
Om Harivallabhaayai Namah
Om Ashokaayai Namah
Om Amritaayai Namah
Om Diiptaayai Namah
Om Lokashokavinaashinyai Namah
Om Dharmanilayaayai Namah
Om Karunaayai Namah
Om Lokamaatre Namah
Om Padmapriyaayai Namah
Om Padmahastaayai Namah
Om Padmaaxyai Namah
Om Padmasundaryai Namah
Om Padmodbhavaayai Namah
Om Padmamukhyai Namah
Om Padmanaabhapriyaayai Namah
Om Ramaayai Namah
Om Padmamaalaadharaayai Namah
Om Devyai Namah
Om Padminyai Namah
Om Padmagandhinyai Namah
Om Punyagandhaayai Namah
Om Suprasannaayai Namah
Om Prasaadaabhimukhyai Namah
Om Prabhaayai Namah
Om Chandravadanaayai Namah
Om Chandraayai Namah
Om Chandrasahodaryai Namah
Om Chaturbhujaayai Namah
Om Chandraruupaayai Namah
Om Indiraayai Namah
Om Indushiitalaayai Namah
Om Aahlaadajananyai Namah
Om Pushhtayai Namah
Om Shivaayai Namah
Om Shivakaryai Namah
Om Satyai Namah
Om Vimalaayai Namah
Om Vishvajananyai Namah
Om Tushhtayai Namah
Om Daaridryanaashinyai Namah
Om Priitipushhkarinyai Namah
Om Shaantaayai Namah
Om Shuklamaalyaambaraayai Namah
Om Shriyai Namah
Om Bhaaskaryai Namah
Om Bilvanilayaayai Namah
Om Varaarohaayai Namah
Om Yashasvinyai Namah
Om Vasundharaayai Namah
Om Udaaraa.Ngaayai Namah
Om Harinyai Namah
Om Hemamaalinyai Namah
Om Dhanadhaanyakarye Namah
Om Siddhaye Namah
Om Strainasaumyaayai Namah
Om Shubhapradaaye Namah
Om Nripaveshmagataanandaayai Namah
Om Varalaxmyai Namah
Om Vasupradaayai Namah
Om Shubhaayai Namah
Om Hiranyapraakaaraayai Namah
Om Samudratanayaayai Namah
Om Jayaayai Namah
Om Ma.Ngalaa Devyai Namah
Om Vishhnuvaxassthalasthitaayai Namah
Om Vishhnupatnyai Namah
Om Prasannaaxyai Namah
Om Naaraayanasamaashritaayai Namah
Om Daaridryadhv.Nsinyai Namah
Om Devyai Namah
Om Sarvopadrava Vaarinyai Namah
Om Navadurgaayai Namah
Om Mahaakaalyai Namah
Om Brahmaavishhnushivaatmikaayai Namah
Om Trikaalagyaanasampannaayai Namah
Om Bhuvaneshvaryai Namah

1 comment: